Declension table of ?utpatitavya

Deva

NeuterSingularDualPlural
Nominativeutpatitavyam utpatitavye utpatitavyāni
Vocativeutpatitavya utpatitavye utpatitavyāni
Accusativeutpatitavyam utpatitavye utpatitavyāni
Instrumentalutpatitavyena utpatitavyābhyām utpatitavyaiḥ
Dativeutpatitavyāya utpatitavyābhyām utpatitavyebhyaḥ
Ablativeutpatitavyāt utpatitavyābhyām utpatitavyebhyaḥ
Genitiveutpatitavyasya utpatitavyayoḥ utpatitavyānām
Locativeutpatitavye utpatitavyayoḥ utpatitavyeṣu

Compound utpatitavya -

Adverb -utpatitavyam -utpatitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria