Declension table of ?utpatitavya

Deva

MasculineSingularDualPlural
Nominativeutpatitavyaḥ utpatitavyau utpatitavyāḥ
Vocativeutpatitavya utpatitavyau utpatitavyāḥ
Accusativeutpatitavyam utpatitavyau utpatitavyān
Instrumentalutpatitavyena utpatitavyābhyām utpatitavyaiḥ utpatitavyebhiḥ
Dativeutpatitavyāya utpatitavyābhyām utpatitavyebhyaḥ
Ablativeutpatitavyāt utpatitavyābhyām utpatitavyebhyaḥ
Genitiveutpatitavyasya utpatitavyayoḥ utpatitavyānām
Locativeutpatitavye utpatitavyayoḥ utpatitavyeṣu

Compound utpatitavya -

Adverb -utpatitavyam -utpatitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria