Declension table of ?utpatita

Deva

NeuterSingularDualPlural
Nominativeutpatitam utpatite utpatitāni
Vocativeutpatita utpatite utpatitāni
Accusativeutpatitam utpatite utpatitāni
Instrumentalutpatitena utpatitābhyām utpatitaiḥ
Dativeutpatitāya utpatitābhyām utpatitebhyaḥ
Ablativeutpatitāt utpatitābhyām utpatitebhyaḥ
Genitiveutpatitasya utpatitayoḥ utpatitānām
Locativeutpatite utpatitayoḥ utpatiteṣu

Compound utpatita -

Adverb -utpatitam -utpatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria