Declension table of ?utpatita

Deva

MasculineSingularDualPlural
Nominativeutpatitaḥ utpatitau utpatitāḥ
Vocativeutpatita utpatitau utpatitāḥ
Accusativeutpatitam utpatitau utpatitān
Instrumentalutpatitena utpatitābhyām utpatitaiḥ utpatitebhiḥ
Dativeutpatitāya utpatitābhyām utpatitebhyaḥ
Ablativeutpatitāt utpatitābhyām utpatitebhyaḥ
Genitiveutpatitasya utpatitayoḥ utpatitānām
Locativeutpatite utpatitayoḥ utpatiteṣu

Compound utpatita -

Adverb -utpatitam -utpatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria