Declension table of ?utpatin

Deva

NeuterSingularDualPlural
Nominativeutpati utpatinī utpatīni
Vocativeutpatin utpati utpatinī utpatīni
Accusativeutpati utpatinī utpatīni
Instrumentalutpatinā utpatibhyām utpatibhiḥ
Dativeutpatine utpatibhyām utpatibhyaḥ
Ablativeutpatinaḥ utpatibhyām utpatibhyaḥ
Genitiveutpatinaḥ utpatinoḥ utpatinām
Locativeutpatini utpatinoḥ utpatiṣu

Compound utpati -

Adverb -utpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria