Declension table of ?utpatin

Deva

MasculineSingularDualPlural
Nominativeutpatī utpatinau utpatinaḥ
Vocativeutpatin utpatinau utpatinaḥ
Accusativeutpatinam utpatinau utpatinaḥ
Instrumentalutpatinā utpatibhyām utpatibhiḥ
Dativeutpatine utpatibhyām utpatibhyaḥ
Ablativeutpatinaḥ utpatibhyām utpatibhyaḥ
Genitiveutpatinaḥ utpatinoḥ utpatinām
Locativeutpatini utpatinoḥ utpatiṣu

Compound utpati -

Adverb -utpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria