Declension table of ?utpatiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeutpatiṣṇu_ā utpatiṣṇu_e utpatiṣṇu_āḥ
Vocativeutpatiṣṇu_e utpatiṣṇu_e utpatiṣṇu_āḥ
Accusativeutpatiṣṇu_ām utpatiṣṇu_e utpatiṣṇu_āḥ
Instrumentalutpatiṣṇu_ayā utpatiṣṇu_ābhyām utpatiṣṇu_ābhiḥ
Dativeutpatiṣṇu_āyai utpatiṣṇu_ābhyām utpatiṣṇu_ābhyaḥ
Ablativeutpatiṣṇu_āyāḥ utpatiṣṇu_ābhyām utpatiṣṇu_ābhyaḥ
Genitiveutpatiṣṇu_āyāḥ utpatiṣṇu_ayoḥ utpatiṣṇu_ānām
Locativeutpatiṣṇu_āyām utpatiṣṇu_ayoḥ utpatiṣṇu_āsu

Adverb -utpatiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria