Declension table of ?utpatiṣṇu

Deva

NeuterSingularDualPlural
Nominativeutpatiṣṇu utpatiṣṇunī utpatiṣṇūni
Vocativeutpatiṣṇu utpatiṣṇunī utpatiṣṇūni
Accusativeutpatiṣṇu utpatiṣṇunī utpatiṣṇūni
Instrumentalutpatiṣṇunā utpatiṣṇubhyām utpatiṣṇubhiḥ
Dativeutpatiṣṇune utpatiṣṇubhyām utpatiṣṇubhyaḥ
Ablativeutpatiṣṇunaḥ utpatiṣṇubhyām utpatiṣṇubhyaḥ
Genitiveutpatiṣṇunaḥ utpatiṣṇunoḥ utpatiṣṇūnām
Locativeutpatiṣṇuni utpatiṣṇunoḥ utpatiṣṇuṣu

Compound utpatiṣṇu -

Adverb -utpatiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria