Declension table of ?utpatiṣṇu

Deva

MasculineSingularDualPlural
Nominativeutpatiṣṇuḥ utpatiṣṇū utpatiṣṇavaḥ
Vocativeutpatiṣṇo utpatiṣṇū utpatiṣṇavaḥ
Accusativeutpatiṣṇum utpatiṣṇū utpatiṣṇūn
Instrumentalutpatiṣṇunā utpatiṣṇubhyām utpatiṣṇubhiḥ
Dativeutpatiṣṇave utpatiṣṇubhyām utpatiṣṇubhyaḥ
Ablativeutpatiṣṇoḥ utpatiṣṇubhyām utpatiṣṇubhyaḥ
Genitiveutpatiṣṇoḥ utpatiṣṇvoḥ utpatiṣṇūnām
Locativeutpatiṣṇau utpatiṣṇvoḥ utpatiṣṇuṣu

Compound utpatiṣṇu -

Adverb -utpatiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria