Declension table of ?utpathavārika

Deva

NeuterSingularDualPlural
Nominativeutpathavārikam utpathavārike utpathavārikāṇi
Vocativeutpathavārika utpathavārike utpathavārikāṇi
Accusativeutpathavārikam utpathavārike utpathavārikāṇi
Instrumentalutpathavārikeṇa utpathavārikābhyām utpathavārikaiḥ
Dativeutpathavārikāya utpathavārikābhyām utpathavārikebhyaḥ
Ablativeutpathavārikāt utpathavārikābhyām utpathavārikebhyaḥ
Genitiveutpathavārikasya utpathavārikayoḥ utpathavārikāṇām
Locativeutpathavārike utpathavārikayoḥ utpathavārikeṣu

Compound utpathavārika -

Adverb -utpathavārikam -utpathavārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria