Declension table of ?utpatha

Deva

NeuterSingularDualPlural
Nominativeutpatham utpathe utpathāni
Vocativeutpatha utpathe utpathāni
Accusativeutpatham utpathe utpathāni
Instrumentalutpathena utpathābhyām utpathaiḥ
Dativeutpathāya utpathābhyām utpathebhyaḥ
Ablativeutpathāt utpathābhyām utpathebhyaḥ
Genitiveutpathasya utpathayoḥ utpathānām
Locativeutpathe utpathayoḥ utpatheṣu

Compound utpatha -

Adverb -utpatham -utpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria