Declension table of ?utpatha

Deva

MasculineSingularDualPlural
Nominativeutpathaḥ utpathau utpathāḥ
Vocativeutpatha utpathau utpathāḥ
Accusativeutpatham utpathau utpathān
Instrumentalutpathena utpathābhyām utpathaiḥ utpathebhiḥ
Dativeutpathāya utpathābhyām utpathebhyaḥ
Ablativeutpathāt utpathābhyām utpathebhyaḥ
Genitiveutpathasya utpathayoḥ utpathānām
Locativeutpathe utpathayoḥ utpatheṣu

Compound utpatha -

Adverb -utpatham -utpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria