Declension table of ?utpatanī

Deva

FeminineSingularDualPlural
Nominativeutpatanī utpatanyau utpatanyaḥ
Vocativeutpatani utpatanyau utpatanyaḥ
Accusativeutpatanīm utpatanyau utpatanīḥ
Instrumentalutpatanyā utpatanībhyām utpatanībhiḥ
Dativeutpatanyai utpatanībhyām utpatanībhyaḥ
Ablativeutpatanyāḥ utpatanībhyām utpatanībhyaḥ
Genitiveutpatanyāḥ utpatanyoḥ utpatanīnām
Locativeutpatanyām utpatanyoḥ utpatanīṣu

Compound utpatani - utpatanī -

Adverb -utpatani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria