Declension table of ?utpatākādhvajā

Deva

FeminineSingularDualPlural
Nominativeutpatākādhvajā utpatākādhvaje utpatākādhvajāḥ
Vocativeutpatākādhvaje utpatākādhvaje utpatākādhvajāḥ
Accusativeutpatākādhvajām utpatākādhvaje utpatākādhvajāḥ
Instrumentalutpatākādhvajayā utpatākādhvajābhyām utpatākādhvajābhiḥ
Dativeutpatākādhvajāyai utpatākādhvajābhyām utpatākādhvajābhyaḥ
Ablativeutpatākādhvajāyāḥ utpatākādhvajābhyām utpatākādhvajābhyaḥ
Genitiveutpatākādhvajāyāḥ utpatākādhvajayoḥ utpatākādhvajānām
Locativeutpatākādhvajāyām utpatākādhvajayoḥ utpatākādhvajāsu

Adverb -utpatākādhvajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria