Declension table of ?utpatākā

Deva

FeminineSingularDualPlural
Nominativeutpatākā utpatāke utpatākāḥ
Vocativeutpatāke utpatāke utpatākāḥ
Accusativeutpatākām utpatāke utpatākāḥ
Instrumentalutpatākayā utpatākābhyām utpatākābhiḥ
Dativeutpatākāyai utpatākābhyām utpatākābhyaḥ
Ablativeutpatākāyāḥ utpatākābhyām utpatākābhyaḥ
Genitiveutpatākāyāḥ utpatākayoḥ utpatākānām
Locativeutpatākāyām utpatākayoḥ utpatākāsu

Adverb -utpatākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria