Declension table of ?utparyāṇitā

Deva

FeminineSingularDualPlural
Nominativeutparyāṇitā utparyāṇite utparyāṇitāḥ
Vocativeutparyāṇite utparyāṇite utparyāṇitāḥ
Accusativeutparyāṇitām utparyāṇite utparyāṇitāḥ
Instrumentalutparyāṇitayā utparyāṇitābhyām utparyāṇitābhiḥ
Dativeutparyāṇitāyai utparyāṇitābhyām utparyāṇitābhyaḥ
Ablativeutparyāṇitāyāḥ utparyāṇitābhyām utparyāṇitābhyaḥ
Genitiveutparyāṇitāyāḥ utparyāṇitayoḥ utparyāṇitānām
Locativeutparyāṇitāyām utparyāṇitayoḥ utparyāṇitāsu

Adverb -utparyāṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria