Declension table of ?utparyāṇita

Deva

NeuterSingularDualPlural
Nominativeutparyāṇitam utparyāṇite utparyāṇitāni
Vocativeutparyāṇita utparyāṇite utparyāṇitāni
Accusativeutparyāṇitam utparyāṇite utparyāṇitāni
Instrumentalutparyāṇitena utparyāṇitābhyām utparyāṇitaiḥ
Dativeutparyāṇitāya utparyāṇitābhyām utparyāṇitebhyaḥ
Ablativeutparyāṇitāt utparyāṇitābhyām utparyāṇitebhyaḥ
Genitiveutparyāṇitasya utparyāṇitayoḥ utparyāṇitānām
Locativeutparyāṇite utparyāṇitayoḥ utparyāṇiteṣu

Compound utparyāṇita -

Adverb -utparyāṇitam -utparyāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria