Declension table of ?utpannavināśinī

Deva

FeminineSingularDualPlural
Nominativeutpannavināśinī utpannavināśinyau utpannavināśinyaḥ
Vocativeutpannavināśini utpannavināśinyau utpannavināśinyaḥ
Accusativeutpannavināśinīm utpannavināśinyau utpannavināśinīḥ
Instrumentalutpannavināśinyā utpannavināśinībhyām utpannavināśinībhiḥ
Dativeutpannavināśinyai utpannavināśinībhyām utpannavināśinībhyaḥ
Ablativeutpannavināśinyāḥ utpannavināśinībhyām utpannavināśinībhyaḥ
Genitiveutpannavināśinyāḥ utpannavināśinyoḥ utpannavināśinīnām
Locativeutpannavināśinyām utpannavināśinyoḥ utpannavināśinīṣu

Compound utpannavināśini - utpannavināśinī -

Adverb -utpannavināśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria