Declension table of ?utpannavināśin

Deva

NeuterSingularDualPlural
Nominativeutpannavināśi utpannavināśinī utpannavināśīni
Vocativeutpannavināśin utpannavināśi utpannavināśinī utpannavināśīni
Accusativeutpannavināśi utpannavināśinī utpannavināśīni
Instrumentalutpannavināśinā utpannavināśibhyām utpannavināśibhiḥ
Dativeutpannavināśine utpannavināśibhyām utpannavināśibhyaḥ
Ablativeutpannavināśinaḥ utpannavināśibhyām utpannavināśibhyaḥ
Genitiveutpannavināśinaḥ utpannavināśinoḥ utpannavināśinām
Locativeutpannavināśini utpannavināśinoḥ utpannavināśiṣu

Compound utpannavināśi -

Adverb -utpannavināśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria