Declension table of ?utpannatva

Deva

NeuterSingularDualPlural
Nominativeutpannatvam utpannatve utpannatvāni
Vocativeutpannatva utpannatve utpannatvāni
Accusativeutpannatvam utpannatve utpannatvāni
Instrumentalutpannatvena utpannatvābhyām utpannatvaiḥ
Dativeutpannatvāya utpannatvābhyām utpannatvebhyaḥ
Ablativeutpannatvāt utpannatvābhyām utpannatvebhyaḥ
Genitiveutpannatvasya utpannatvayoḥ utpannatvānām
Locativeutpannatve utpannatvayoḥ utpannatveṣu

Compound utpannatva -

Adverb -utpannatvam -utpannatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria