Declension table of ?utpannatantu

Deva

NeuterSingularDualPlural
Nominativeutpannatantu utpannatantunī utpannatantūni
Vocativeutpannatantu utpannatantunī utpannatantūni
Accusativeutpannatantu utpannatantunī utpannatantūni
Instrumentalutpannatantunā utpannatantubhyām utpannatantubhiḥ
Dativeutpannatantune utpannatantubhyām utpannatantubhyaḥ
Ablativeutpannatantunaḥ utpannatantubhyām utpannatantubhyaḥ
Genitiveutpannatantunaḥ utpannatantunoḥ utpannatantūnām
Locativeutpannatantuni utpannatantunoḥ utpannatantuṣu

Compound utpannatantu -

Adverb -utpannatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria