Declension table of ?utpannatantu

Deva

MasculineSingularDualPlural
Nominativeutpannatantuḥ utpannatantū utpannatantavaḥ
Vocativeutpannatanto utpannatantū utpannatantavaḥ
Accusativeutpannatantum utpannatantū utpannatantūn
Instrumentalutpannatantunā utpannatantubhyām utpannatantubhiḥ
Dativeutpannatantave utpannatantubhyām utpannatantubhyaḥ
Ablativeutpannatantoḥ utpannatantubhyām utpannatantubhyaḥ
Genitiveutpannatantoḥ utpannatantvoḥ utpannatantūnām
Locativeutpannatantau utpannatantvoḥ utpannatantuṣu

Compound utpannatantu -

Adverb -utpannatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria