Declension table of ?utpannabhakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeutpannabhakṣiṇī utpannabhakṣiṇyau utpannabhakṣiṇyaḥ
Vocativeutpannabhakṣiṇi utpannabhakṣiṇyau utpannabhakṣiṇyaḥ
Accusativeutpannabhakṣiṇīm utpannabhakṣiṇyau utpannabhakṣiṇīḥ
Instrumentalutpannabhakṣiṇyā utpannabhakṣiṇībhyām utpannabhakṣiṇībhiḥ
Dativeutpannabhakṣiṇyai utpannabhakṣiṇībhyām utpannabhakṣiṇībhyaḥ
Ablativeutpannabhakṣiṇyāḥ utpannabhakṣiṇībhyām utpannabhakṣiṇībhyaḥ
Genitiveutpannabhakṣiṇyāḥ utpannabhakṣiṇyoḥ utpannabhakṣiṇīnām
Locativeutpannabhakṣiṇyām utpannabhakṣiṇyoḥ utpannabhakṣiṇīṣu

Compound utpannabhakṣiṇi - utpannabhakṣiṇī -

Adverb -utpannabhakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria