Declension table of ?utpannāpavargiṇī

Deva

FeminineSingularDualPlural
Nominativeutpannāpavargiṇī utpannāpavargiṇyau utpannāpavargiṇyaḥ
Vocativeutpannāpavargiṇi utpannāpavargiṇyau utpannāpavargiṇyaḥ
Accusativeutpannāpavargiṇīm utpannāpavargiṇyau utpannāpavargiṇīḥ
Instrumentalutpannāpavargiṇyā utpannāpavargiṇībhyām utpannāpavargiṇībhiḥ
Dativeutpannāpavargiṇyai utpannāpavargiṇībhyām utpannāpavargiṇībhyaḥ
Ablativeutpannāpavargiṇyāḥ utpannāpavargiṇībhyām utpannāpavargiṇībhyaḥ
Genitiveutpannāpavargiṇyāḥ utpannāpavargiṇyoḥ utpannāpavargiṇīnām
Locativeutpannāpavargiṇyām utpannāpavargiṇyoḥ utpannāpavargiṇīṣu

Compound utpannāpavargiṇi - utpannāpavargiṇī -

Adverb -utpannāpavargiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria