Declension table of ?utpalī

Deva

FeminineSingularDualPlural
Nominativeutpalī utpalyau utpalyaḥ
Vocativeutpali utpalyau utpalyaḥ
Accusativeutpalīm utpalyau utpalīḥ
Instrumentalutpalyā utpalībhyām utpalībhiḥ
Dativeutpalyai utpalībhyām utpalībhyaḥ
Ablativeutpalyāḥ utpalībhyām utpalībhyaḥ
Genitiveutpalyāḥ utpalyoḥ utpalīnām
Locativeutpalyām utpalyoḥ utpalīṣu

Compound utpali - utpalī -

Adverb -utpali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria