Declension table of ?utpalaśrīgarbha

Deva

MasculineSingularDualPlural
Nominativeutpalaśrīgarbhaḥ utpalaśrīgarbhau utpalaśrīgarbhāḥ
Vocativeutpalaśrīgarbha utpalaśrīgarbhau utpalaśrīgarbhāḥ
Accusativeutpalaśrīgarbham utpalaśrīgarbhau utpalaśrīgarbhān
Instrumentalutpalaśrīgarbheṇa utpalaśrīgarbhābhyām utpalaśrīgarbhaiḥ utpalaśrīgarbhebhiḥ
Dativeutpalaśrīgarbhāya utpalaśrīgarbhābhyām utpalaśrīgarbhebhyaḥ
Ablativeutpalaśrīgarbhāt utpalaśrīgarbhābhyām utpalaśrīgarbhebhyaḥ
Genitiveutpalaśrīgarbhasya utpalaśrīgarbhayoḥ utpalaśrīgarbhāṇām
Locativeutpalaśrīgarbhe utpalaśrīgarbhayoḥ utpalaśrīgarbheṣu

Compound utpalaśrīgarbha -

Adverb -utpalaśrīgarbham -utpalaśrīgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria