Declension table of ?utpalamālābharin

Deva

NeuterSingularDualPlural
Nominativeutpalamālābhari utpalamālābhariṇī utpalamālābharīṇi
Vocativeutpalamālābharin utpalamālābhari utpalamālābhariṇī utpalamālābharīṇi
Accusativeutpalamālābhari utpalamālābhariṇī utpalamālābharīṇi
Instrumentalutpalamālābhariṇā utpalamālābharibhyām utpalamālābharibhiḥ
Dativeutpalamālābhariṇe utpalamālābharibhyām utpalamālābharibhyaḥ
Ablativeutpalamālābhariṇaḥ utpalamālābharibhyām utpalamālābharibhyaḥ
Genitiveutpalamālābhariṇaḥ utpalamālābhariṇoḥ utpalamālābhariṇām
Locativeutpalamālābhariṇi utpalamālābhariṇoḥ utpalamālābhariṣu

Compound utpalamālābhari -

Adverb -utpalamālābhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria