Declension table of ?utpalamālābharin

Deva

MasculineSingularDualPlural
Nominativeutpalamālābharī utpalamālābhariṇau utpalamālābhariṇaḥ
Vocativeutpalamālābharin utpalamālābhariṇau utpalamālābhariṇaḥ
Accusativeutpalamālābhariṇam utpalamālābhariṇau utpalamālābhariṇaḥ
Instrumentalutpalamālābhariṇā utpalamālābharibhyām utpalamālābharibhiḥ
Dativeutpalamālābhariṇe utpalamālābharibhyām utpalamālābharibhyaḥ
Ablativeutpalamālābhariṇaḥ utpalamālābharibhyām utpalamālābharibhyaḥ
Genitiveutpalamālābhariṇaḥ utpalamālābhariṇoḥ utpalamālābhariṇām
Locativeutpalamālābhariṇi utpalamālābhariṇoḥ utpalamālābhariṣu

Compound utpalamālābhari -

Adverb -utpalamālābhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria