Declension table of ?utpalamālābhariṇī

Deva

FeminineSingularDualPlural
Nominativeutpalamālābhariṇī utpalamālābhariṇyau utpalamālābhariṇyaḥ
Vocativeutpalamālābhariṇi utpalamālābhariṇyau utpalamālābhariṇyaḥ
Accusativeutpalamālābhariṇīm utpalamālābhariṇyau utpalamālābhariṇīḥ
Instrumentalutpalamālābhariṇyā utpalamālābhariṇībhyām utpalamālābhariṇībhiḥ
Dativeutpalamālābhariṇyai utpalamālābhariṇībhyām utpalamālābhariṇībhyaḥ
Ablativeutpalamālābhariṇyāḥ utpalamālābhariṇībhyām utpalamālābhariṇībhyaḥ
Genitiveutpalamālābhariṇyāḥ utpalamālābhariṇyoḥ utpalamālābhariṇīnām
Locativeutpalamālābhariṇyām utpalamālābhariṇyoḥ utpalamālābhariṇīṣu

Compound utpalamālābhariṇi - utpalamālābhariṇī -

Adverb -utpalamālābhariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria