Declension table of ?utpaladṛś

Deva

MasculineSingularDualPlural
Nominativeutpaladṛk utpaladṛśau utpaladṛśaḥ
Vocativeutpaladṛk utpaladṛśau utpaladṛśaḥ
Accusativeutpaladṛśam utpaladṛśau utpaladṛśaḥ
Instrumentalutpaladṛśā utpaladṛgbhyām utpaladṛgbhiḥ
Dativeutpaladṛśe utpaladṛgbhyām utpaladṛgbhyaḥ
Ablativeutpaladṛśaḥ utpaladṛgbhyām utpaladṛgbhyaḥ
Genitiveutpaladṛśaḥ utpaladṛśoḥ utpaladṛśām
Locativeutpaladṛśi utpaladṛśoḥ utpaladṛkṣu

Compound utpaladṛk -

Adverb -utpaladṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria