Declension table of ?utpalacakṣus

Deva

NeuterSingularDualPlural
Nominativeutpalacakṣuḥ utpalacakṣuṣī utpalacakṣūṃṣi
Vocativeutpalacakṣuḥ utpalacakṣuṣī utpalacakṣūṃṣi
Accusativeutpalacakṣuḥ utpalacakṣuṣī utpalacakṣūṃṣi
Instrumentalutpalacakṣuṣā utpalacakṣurbhyām utpalacakṣurbhiḥ
Dativeutpalacakṣuṣe utpalacakṣurbhyām utpalacakṣurbhyaḥ
Ablativeutpalacakṣuṣaḥ utpalacakṣurbhyām utpalacakṣurbhyaḥ
Genitiveutpalacakṣuṣaḥ utpalacakṣuṣoḥ utpalacakṣuṣām
Locativeutpalacakṣuṣi utpalacakṣuṣoḥ utpalacakṣuḥṣu

Compound utpalacakṣus -

Adverb -utpalacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria