Declension table of ?utpalāvatī

Deva

FeminineSingularDualPlural
Nominativeutpalāvatī utpalāvatyau utpalāvatyaḥ
Vocativeutpalāvati utpalāvatyau utpalāvatyaḥ
Accusativeutpalāvatīm utpalāvatyau utpalāvatīḥ
Instrumentalutpalāvatyā utpalāvatībhyām utpalāvatībhiḥ
Dativeutpalāvatyai utpalāvatībhyām utpalāvatībhyaḥ
Ablativeutpalāvatyāḥ utpalāvatībhyām utpalāvatībhyaḥ
Genitiveutpalāvatyāḥ utpalāvatyoḥ utpalāvatīnām
Locativeutpalāvatyām utpalāvatyoḥ utpalāvatīṣu

Compound utpalāvati - utpalāvatī -

Adverb -utpalāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria