Declension table of ?utpalāvartaka

Deva

MasculineSingularDualPlural
Nominativeutpalāvartakaḥ utpalāvartakau utpalāvartakāḥ
Vocativeutpalāvartaka utpalāvartakau utpalāvartakāḥ
Accusativeutpalāvartakam utpalāvartakau utpalāvartakān
Instrumentalutpalāvartakena utpalāvartakābhyām utpalāvartakaiḥ utpalāvartakebhiḥ
Dativeutpalāvartakāya utpalāvartakābhyām utpalāvartakebhyaḥ
Ablativeutpalāvartakāt utpalāvartakābhyām utpalāvartakebhyaḥ
Genitiveutpalāvartakasya utpalāvartakayoḥ utpalāvartakānām
Locativeutpalāvartake utpalāvartakayoḥ utpalāvartakeṣu

Compound utpalāvartaka -

Adverb -utpalāvartakam -utpalāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria