Declension table of ?utpalāvana

Deva

NeuterSingularDualPlural
Nominativeutpalāvanam utpalāvane utpalāvanāni
Vocativeutpalāvana utpalāvane utpalāvanāni
Accusativeutpalāvanam utpalāvane utpalāvanāni
Instrumentalutpalāvanena utpalāvanābhyām utpalāvanaiḥ
Dativeutpalāvanāya utpalāvanābhyām utpalāvanebhyaḥ
Ablativeutpalāvanāt utpalāvanābhyām utpalāvanebhyaḥ
Genitiveutpalāvanasya utpalāvanayoḥ utpalāvanānām
Locativeutpalāvane utpalāvanayoḥ utpalāvaneṣu

Compound utpalāvana -

Adverb -utpalāvanam -utpalāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria