Declension table of ?utpalāpīḍa

Deva

MasculineSingularDualPlural
Nominativeutpalāpīḍaḥ utpalāpīḍau utpalāpīḍāḥ
Vocativeutpalāpīḍa utpalāpīḍau utpalāpīḍāḥ
Accusativeutpalāpīḍam utpalāpīḍau utpalāpīḍān
Instrumentalutpalāpīḍena utpalāpīḍābhyām utpalāpīḍaiḥ utpalāpīḍebhiḥ
Dativeutpalāpīḍāya utpalāpīḍābhyām utpalāpīḍebhyaḥ
Ablativeutpalāpīḍāt utpalāpīḍābhyām utpalāpīḍebhyaḥ
Genitiveutpalāpīḍasya utpalāpīḍayoḥ utpalāpīḍānām
Locativeutpalāpīḍe utpalāpīḍayoḥ utpalāpīḍeṣu

Compound utpalāpīḍa -

Adverb -utpalāpīḍam -utpalāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria