Declension table of ?utpalākṣī

Deva

FeminineSingularDualPlural
Nominativeutpalākṣī utpalākṣyau utpalākṣyaḥ
Vocativeutpalākṣi utpalākṣyau utpalākṣyaḥ
Accusativeutpalākṣīm utpalākṣyau utpalākṣīḥ
Instrumentalutpalākṣyā utpalākṣībhyām utpalākṣībhiḥ
Dativeutpalākṣyai utpalākṣībhyām utpalākṣībhyaḥ
Ablativeutpalākṣyāḥ utpalākṣībhyām utpalākṣībhyaḥ
Genitiveutpalākṣyāḥ utpalākṣyoḥ utpalākṣīṇām
Locativeutpalākṣyām utpalākṣyoḥ utpalākṣīṣu

Compound utpalākṣi - utpalākṣī -

Adverb -utpalākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria