Declension table of ?utpalākṣa

Deva

NeuterSingularDualPlural
Nominativeutpalākṣam utpalākṣe utpalākṣāṇi
Vocativeutpalākṣa utpalākṣe utpalākṣāṇi
Accusativeutpalākṣam utpalākṣe utpalākṣāṇi
Instrumentalutpalākṣeṇa utpalākṣābhyām utpalākṣaiḥ
Dativeutpalākṣāya utpalākṣābhyām utpalākṣebhyaḥ
Ablativeutpalākṣāt utpalākṣābhyām utpalākṣebhyaḥ
Genitiveutpalākṣasya utpalākṣayoḥ utpalākṣāṇām
Locativeutpalākṣe utpalākṣayoḥ utpalākṣeṣu

Compound utpalākṣa -

Adverb -utpalākṣam -utpalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria