Declension table of ?utpalākṣa

Deva

MasculineSingularDualPlural
Nominativeutpalākṣaḥ utpalākṣau utpalākṣāḥ
Vocativeutpalākṣa utpalākṣau utpalākṣāḥ
Accusativeutpalākṣam utpalākṣau utpalākṣān
Instrumentalutpalākṣeṇa utpalākṣābhyām utpalākṣaiḥ utpalākṣebhiḥ
Dativeutpalākṣāya utpalākṣābhyām utpalākṣebhyaḥ
Ablativeutpalākṣāt utpalākṣābhyām utpalākṣebhyaḥ
Genitiveutpalākṣasya utpalākṣayoḥ utpalākṣāṇām
Locativeutpalākṣe utpalākṣayoḥ utpalākṣeṣu

Compound utpalākṣa -

Adverb -utpalākṣam -utpalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria