Declension table of ?utpalābhā

Deva

FeminineSingularDualPlural
Nominativeutpalābhā utpalābhe utpalābhāḥ
Vocativeutpalābhe utpalābhe utpalābhāḥ
Accusativeutpalābhām utpalābhe utpalābhāḥ
Instrumentalutpalābhayā utpalābhābhyām utpalābhābhiḥ
Dativeutpalābhāyai utpalābhābhyām utpalābhābhyaḥ
Ablativeutpalābhāyāḥ utpalābhābhyām utpalābhābhyaḥ
Genitiveutpalābhāyāḥ utpalābhayoḥ utpalābhānām
Locativeutpalābhāyām utpalābhayoḥ utpalābhāsu

Adverb -utpalābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria