Declension table of ?utpalābha

Deva

NeuterSingularDualPlural
Nominativeutpalābham utpalābhe utpalābhāni
Vocativeutpalābha utpalābhe utpalābhāni
Accusativeutpalābham utpalābhe utpalābhāni
Instrumentalutpalābhena utpalābhābhyām utpalābhaiḥ
Dativeutpalābhāya utpalābhābhyām utpalābhebhyaḥ
Ablativeutpalābhāt utpalābhābhyām utpalābhebhyaḥ
Genitiveutpalābhasya utpalābhayoḥ utpalābhānām
Locativeutpalābhe utpalābhayoḥ utpalābheṣu

Compound utpalābha -

Adverb -utpalābham -utpalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria