Declension table of ?utpalaṣaṭka

Deva

NeuterSingularDualPlural
Nominativeutpalaṣaṭkam utpalaṣaṭke utpalaṣaṭkāni
Vocativeutpalaṣaṭka utpalaṣaṭke utpalaṣaṭkāni
Accusativeutpalaṣaṭkam utpalaṣaṭke utpalaṣaṭkāni
Instrumentalutpalaṣaṭkena utpalaṣaṭkābhyām utpalaṣaṭkaiḥ
Dativeutpalaṣaṭkāya utpalaṣaṭkābhyām utpalaṣaṭkebhyaḥ
Ablativeutpalaṣaṭkāt utpalaṣaṭkābhyām utpalaṣaṭkebhyaḥ
Genitiveutpalaṣaṭkasya utpalaṣaṭkayoḥ utpalaṣaṭkānām
Locativeutpalaṣaṭke utpalaṣaṭkayoḥ utpalaṣaṭkeṣu

Compound utpalaṣaṭka -

Adverb -utpalaṣaṭkam -utpalaṣaṭkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria