Declension table of ?utpakva

Deva

MasculineSingularDualPlural
Nominativeutpakvaḥ utpakvau utpakvāḥ
Vocativeutpakva utpakvau utpakvāḥ
Accusativeutpakvam utpakvau utpakvān
Instrumentalutpakvena utpakvābhyām utpakvaiḥ utpakvebhiḥ
Dativeutpakvāya utpakvābhyām utpakvebhyaḥ
Ablativeutpakvāt utpakvābhyām utpakvebhyaḥ
Genitiveutpakvasya utpakvayoḥ utpakvānām
Locativeutpakve utpakvayoḥ utpakveṣu

Compound utpakva -

Adverb -utpakvam -utpakvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria