Declension table of ?utpakṣman

Deva

MasculineSingularDualPlural
Nominativeutpakṣmā utpakṣmāṇau utpakṣmāṇaḥ
Vocativeutpakṣman utpakṣmāṇau utpakṣmāṇaḥ
Accusativeutpakṣmāṇam utpakṣmāṇau utpakṣmaṇaḥ
Instrumentalutpakṣmaṇā utpakṣmabhyām utpakṣmabhiḥ
Dativeutpakṣmaṇe utpakṣmabhyām utpakṣmabhyaḥ
Ablativeutpakṣmaṇaḥ utpakṣmabhyām utpakṣmabhyaḥ
Genitiveutpakṣmaṇaḥ utpakṣmaṇoḥ utpakṣmaṇām
Locativeutpakṣmaṇi utpakṣmaṇoḥ utpakṣmasu

Compound utpakṣma -

Adverb -utpakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria