Declension table of ?utpakṣmalā

Deva

FeminineSingularDualPlural
Nominativeutpakṣmalā utpakṣmale utpakṣmalāḥ
Vocativeutpakṣmale utpakṣmale utpakṣmalāḥ
Accusativeutpakṣmalām utpakṣmale utpakṣmalāḥ
Instrumentalutpakṣmalayā utpakṣmalābhyām utpakṣmalābhiḥ
Dativeutpakṣmalāyai utpakṣmalābhyām utpakṣmalābhyaḥ
Ablativeutpakṣmalāyāḥ utpakṣmalābhyām utpakṣmalābhyaḥ
Genitiveutpakṣmalāyāḥ utpakṣmalayoḥ utpakṣmalānām
Locativeutpakṣmalāyām utpakṣmalayoḥ utpakṣmalāsu

Adverb -utpakṣmalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria