Declension table of ?utpakṣmala

Deva

NeuterSingularDualPlural
Nominativeutpakṣmalam utpakṣmale utpakṣmalāni
Vocativeutpakṣmala utpakṣmale utpakṣmalāni
Accusativeutpakṣmalam utpakṣmale utpakṣmalāni
Instrumentalutpakṣmalena utpakṣmalābhyām utpakṣmalaiḥ
Dativeutpakṣmalāya utpakṣmalābhyām utpakṣmalebhyaḥ
Ablativeutpakṣmalāt utpakṣmalābhyām utpakṣmalebhyaḥ
Genitiveutpakṣmalasya utpakṣmalayoḥ utpakṣmalānām
Locativeutpakṣmale utpakṣmalayoḥ utpakṣmaleṣu

Compound utpakṣmala -

Adverb -utpakṣmalam -utpakṣmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria