Declension table of ?utpakṣa

Deva

MasculineSingularDualPlural
Nominativeutpakṣaḥ utpakṣau utpakṣāḥ
Vocativeutpakṣa utpakṣau utpakṣāḥ
Accusativeutpakṣam utpakṣau utpakṣān
Instrumentalutpakṣeṇa utpakṣābhyām utpakṣaiḥ utpakṣebhiḥ
Dativeutpakṣāya utpakṣābhyām utpakṣebhyaḥ
Ablativeutpakṣāt utpakṣābhyām utpakṣebhyaḥ
Genitiveutpakṣasya utpakṣayoḥ utpakṣāṇām
Locativeutpakṣe utpakṣayoḥ utpakṣeṣu

Compound utpakṣa -

Adverb -utpakṣam -utpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria