Declension table of ?utpaciṣṇu

Deva

NeuterSingularDualPlural
Nominativeutpaciṣṇu utpaciṣṇunī utpaciṣṇūni
Vocativeutpaciṣṇu utpaciṣṇunī utpaciṣṇūni
Accusativeutpaciṣṇu utpaciṣṇunī utpaciṣṇūni
Instrumentalutpaciṣṇunā utpaciṣṇubhyām utpaciṣṇubhiḥ
Dativeutpaciṣṇune utpaciṣṇubhyām utpaciṣṇubhyaḥ
Ablativeutpaciṣṇunaḥ utpaciṣṇubhyām utpaciṣṇubhyaḥ
Genitiveutpaciṣṇunaḥ utpaciṣṇunoḥ utpaciṣṇūnām
Locativeutpaciṣṇuni utpaciṣṇunoḥ utpaciṣṇuṣu

Compound utpaciṣṇu -

Adverb -utpaciṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria