Declension table of ?utpaciṣṇu

Deva

MasculineSingularDualPlural
Nominativeutpaciṣṇuḥ utpaciṣṇū utpaciṣṇavaḥ
Vocativeutpaciṣṇo utpaciṣṇū utpaciṣṇavaḥ
Accusativeutpaciṣṇum utpaciṣṇū utpaciṣṇūn
Instrumentalutpaciṣṇunā utpaciṣṇubhyām utpaciṣṇubhiḥ
Dativeutpaciṣṇave utpaciṣṇubhyām utpaciṣṇubhyaḥ
Ablativeutpaciṣṇoḥ utpaciṣṇubhyām utpaciṣṇubhyaḥ
Genitiveutpaciṣṇoḥ utpaciṣṇvoḥ utpaciṣṇūnām
Locativeutpaciṣṇau utpaciṣṇvoḥ utpaciṣṇuṣu

Compound utpaciṣṇu -

Adverb -utpaciṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria