Declension table of ?utpāva

Deva

MasculineSingularDualPlural
Nominativeutpāvaḥ utpāvau utpāvāḥ
Vocativeutpāva utpāvau utpāvāḥ
Accusativeutpāvam utpāvau utpāvān
Instrumentalutpāvena utpāvābhyām utpāvaiḥ utpāvebhiḥ
Dativeutpāvāya utpāvābhyām utpāvebhyaḥ
Ablativeutpāvāt utpāvābhyām utpāvebhyaḥ
Genitiveutpāvasya utpāvayoḥ utpāvānām
Locativeutpāve utpāvayoḥ utpāveṣu

Compound utpāva -

Adverb -utpāvam -utpāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria