Declension table of ?utpātinī

Deva

FeminineSingularDualPlural
Nominativeutpātinī utpātinyau utpātinyaḥ
Vocativeutpātini utpātinyau utpātinyaḥ
Accusativeutpātinīm utpātinyau utpātinīḥ
Instrumentalutpātinyā utpātinībhyām utpātinībhiḥ
Dativeutpātinyai utpātinībhyām utpātinībhyaḥ
Ablativeutpātinyāḥ utpātinībhyām utpātinībhyaḥ
Genitiveutpātinyāḥ utpātinyoḥ utpātinīnām
Locativeutpātinyām utpātinyoḥ utpātinīṣu

Compound utpātini - utpātinī -

Adverb -utpātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria